Vajramahākālastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

वज्रमहाकालस्तोत्रम्

vajramahākālastotram


ācāryanāgārjunakṛtam


hāṃ hāṃ hāṃkāranādaiḥ kilikilitaravaiḥ bhūtavetālavṛndai-

rhu huṃkāraiḥ samantānnarapiśitamukhai raktamālākulāṅgaiḥ |

khaṭvāṅgaskannapāṇirnarakarakadharaḥ kāmarūpī virūpī

piṅgākṣaḥ piṅgakeśaḥ śavagaṇanalakaḥ kṣetrapālo'vatādvaḥ || 1 ||



pheṃ pheṃ pheṃkāranādaiḥ pratijanitabṛhadvahnigarbhāṅgavaktre

mālāṃ kaṇṭhe nidhāya prakaṭabhayavapurbhūṣitāṅgopaśobhaḥ |

īṣadraktādharoṣṭho'sṛkasakalavṛtāmālinā muktapāṇiḥ

klīṃ ḍāṃ klīṃ ḍāṃ ninādairvaradahanabhuvi kṣetrapaḥ pātu yuṣmān || 2 ||



kṣaṃ kṣaṃ kṣaṃ kṣāntimūrtiḥ kalakalakalakṛt kṣāntivṛddhiṃ prakurvan |

krāntākrāntaikaviśvaḥ kahakahakathano nīlajīmūtavarṇaḥ |

hrīṃ śrīṃ klīṃ mantradehaḥ paca paca dahanairjātamantraḥ samantād

vighnānutsāryamāṇaḥ śamayatu niyataṃ śātravān kṣetrapālaḥ || 3 ||



hā hā hā hāṭṭahāsairatiśayabhayakṛt sarvadā'satpaśūnāṃ

pāpānām, vighnahantā pratidivasamasau prāptasaṃbodhilābhaḥ |

huṃ phaṭ huṃphaṭaninādaistribhuvanakuharaṃ pūrayan pūrṇaśaktiḥ

pāyācchrīkṣetrapālaḥ kapilatarajaṭājūṭakleśāṅgabhāraḥ || 4 ||



khaṃ khaṃ khaṃ khaṅgapāṇirlalalalalalito rūpato raktapāṇiḥ

raṃ raṃ raṃ raktanetro ru ru rudhirakaraścarcitaścaṇḍavegaḥ |

kruṃ kruṃ kruṃ krodhadṛṣṭiḥ kuha kuha kuṭilaḥ kuñcitāśeṣaduṣṭaḥ

ḍaṃ ḍaṃ ḍaṃ ḍāmarāṅgo ḍamarukasahito rakṣatāt kṣetrapālaḥ || 5 ||



yaṃ yaṃ yaṃ yāti viśvaṃ yamaniyamayuto yāmino'yāmino vā

vaṃ vaṃ vaṃ vātavego jhaṭiti karakadhṛt prāptalokopacāraḥ |

bhrūṃ bhrūṃ bhrūṃ bhīṣaṇāṅgo bhṛkuṭikṛtabhayo muktivān sādhakānāṃ

kṣaṃ kṣaṃ kṣaṃ kṣemakārī kṣapayatu duritaṃ rakṣatāt kṣetrapālaḥ || 6 ||



klāṃ klāṃ klāṃ krāntimūrtistribhuvanamaniśaṃ kledayan sarvadā yaḥ

paṃ paṃ paṃ pāśahastaḥ paraśudhṛtakaraḥ pālayan pālanīyān |

mudrāṇāṃ mantramūrtistvamabhimataphalado mantriṇāṃ mantratulyaḥ

kṣetrāṇāṃ pālako'sau sakalajitatanuḥ pātu yuṣmāṃścirāyuḥ || 7 ||



klīṃ klīṃ klīṃ kṛttivāsā kṛtaripuniyamaḥ kleśitānāṃ sadeśaḥ

kaṃ kaṃ kaṃ kapālamālī kalikaluṣaharaḥ kālavṛndābhakāyaḥ |

caṃ caṃ caṃ caṇḍavegaḥ pracaritasamayāḥ kālabhūtaikalokaḥ

saṃ saṃ saṃ saṃyatātmā samayaśubhaphalaṃ lakṣyatāṃ pātu yuṣmān || 8 ||



mantrāṇāṃ manrakāyo niyatayamadyutiḥ satpathe śūddhatīre

ācāryaḥ sādhako vā japati ca niyataṃ puṇyavān jāyate'sau |

āyuḥ śrīḥ kīrtilakṣmīrdhṛtibalamatulaṃ śāntipuṣṭī prabhā ca

sarvajñatvaṃ ca nityaṃ dinaniśamatulaṃ naśyate vighnajātam || 9 ||



śrīvajramahākālastotraṃ samāptam |